B 326-37 Khaṇḍakhādya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/37
Title: Khaṇḍakhādya
Dimensions: 24.7 x 10.3 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:
Reel No. B 326-37 Inventory No. 33601
Title Khaṇḍakhādya
Author Viṣṇu Gupta
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 24.5 x 10.0 cm
Folios 24
Lines per Folio 7
Foliation figures in the upper left and lower right-hand margins of verso, beneath the title: Khaṃḍakhādya. and Rāmaḥ
Place of Deposit NAK
Accession No. 1/1167
Manuscript Features
Available foll.1–24.
Excerpts
Beginning
❖ oṃ śrīgaṇeśāya namaḥ || ||
praṇipatya mahādevaṃ,
jagad utpattisthitipralayahetuṃ |
vakṣyāmi khaṃḍakhā(2)dyakam
ācāryāyabhaṭatulyaphalaṃ || 1 ||
prāyeṇāryabhaṭena
vyavahāra pratidinaṃ yato śakyaḥ ||
udvahajātakādi(3)ṣu tat
samaphalaṃ laghutaroktir ataḥ || 2 || ||
śākogavasuśaro 587
norkaguṇa 12 ś caitrādi māsasaṃyukta(4)ḥ ||
triṃśad guṇa 30 tithiyutaḥ
pṛthagiṣu 5 sahito dvidhābhaktaḥ || 3 || (fol. 1v1–4)
End
yutpānyatheṣṭaghaṭikā
guṇitān phalanāḍikābhir ādya vaśāt |
prāk aliptakālāt
paścā(7)d vā ghrahayutir bhavati || (!)
svadina ghaṭikābhi bhaktas
tad uditaparadivasanāḍikāghātaḥ |
tu(1)lyaḥ paroditābhir
ghaṭikābhir yadi yuti (!) grahyoḥ || (fol. 23v6–24r1)
Colophon
iti khaṃḍakhādyakam idaṃ
tṛptyarthaṃ graha(2)gatikṣūdhārttānām |
śiṣyahitārthaṃ proktaṃ
jiṣṇūsutabrahmaguptena || || śubha || || (fol. 24r1–2)
Microfilm Details
Reel No. B 326/37
Date of Filming 21-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 09-09-2004
Bibliography