B 326-37 Khaṇḍakhādya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/37
Title: Khaṇḍakhādya
Dimensions: 24.7 x 10.3 cm x 24 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1167
Remarks:


Reel No. B 326-37 Inventory No. 33601

Title Khaṇḍakhādya

Author Viṣṇu Gupta

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 24.5 x 10.0 cm

Folios 24

Lines per Folio 7

Foliation figures in the upper left and lower right-hand margins of verso, beneath the title: Khaṃḍakhādya. and Rāmaḥ

Place of Deposit NAK

Accession No. 1/1167

Manuscript Features

Available foll.1–24.

Excerpts

Beginning

❖ oṃ śrīgaṇeśāya namaḥ || || 

praṇipatya mahādevaṃ,

jagad utpattisthitipralayahetuṃ |

vakṣyāmi khaṃḍakhā(2)dyakam

ācāryāyabhaṭatulyaphalaṃ || 1 ||

prāyeṇāryabhaṭena

vyavahāra pratidinaṃ yato śakyaḥ ||

udvahajātakādi(3)ṣu tat

samaphalaṃ laghutaroktir ataḥ || 2 || ||

śākogavasuśaro 587

norkaguṇa 12 ś caitrādi māsasaṃyukta(4)ḥ ||

triṃśad guṇa 30 tithiyutaḥ

pṛthagiṣu 5 sahito dvidhābhaktaḥ || 3 || (fol. 1v1–4)

End

yutpānyatheṣṭaghaṭikā

guṇitān phalanāḍikābhir ādya vaśāt |

prāk aliptakālāt

paścā(7)d vā ghrahayutir bhavati || (!)

svadina ghaṭikābhi bhaktas

tad uditaparadivasanāḍikāghātaḥ |

tu(1)lyaḥ paroditābhir

ghaṭikābhir yadi yuti (!) grahyoḥ || (fol. 23v6–24r1)

Colophon

iti khaṃḍakhādyakam idaṃ

tṛptyarthaṃ graha(2)gatikṣūdhārttānām |

śiṣyahitārthaṃ proktaṃ

jiṣṇūsutabrahmaguptena || || śubha || || (fol. 24r1–2)

Microfilm Details

Reel No. B 326/37

Date of Filming 21-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 09-09-2004

Bibliography